Sunday, August 30, 2020

सपने में सखी देख्यो नन्दगोपाल Sapne Mein Sakhi Dekhyo NandaGopal

 सपने में सखी देख्यो नन्दगोपाल 

सावली सुरतिया हातों में बाँसुरिया 
और गुँघुराले बाल 
सपने में सखी देख्यो नन्दगोपाल 

वृन्दाबन की कुँज गलियन में 
भागतो दौड़तो देख्यो 
देख्यो री सखी   भागतो दौड़तो देख्यो 
जंगल बिच में गाय चराबत 
बाध्यौ  कालो  शाल 
सपने में सखी देख्यो नन्दगोपाल   

लुकतो छुपतो पनघट ऊपर 
सबकी मटकीया  फोड़े 
फोड़े रे सखी सबकी मटकिया फोड़े 
घर घर जावतो माखन चुरावतो 
प्यारो यशोदा रो लाल 
सपने में सखी देख्यो नन्दगोपाल  

म्हारे सागे नटखट कन्हैया 
लुक मिचनी खेले सखी री 
वो तो  लुक मिचनी खेले
जद मन्ने पकड्यो कृश्न कन्हाई 
मैं तो हो गयी नह्याल 
सपने में सखी देख्यो नन्दगोपाल    

Thursday, June 25, 2020

जय राधे जय कृष्ण जय वृन्दावन  ...  

जय राधे जय कृष्ण जय वृन्दावन 
रसिक मुकुट मणि जय गोपी जन 
राधे राधे रटें श्याम , राधे रटें श्याम श्याम 
राधे श्याम युगल नाम , मेरो है जीवन 
जय राधे जय कृष्ण जय वृन्दावन  ... 
 
हौं भई सहचरी राधे रानी की,
नित्य धाम वृन्दावन महारानी की 

नित्य सेवा नित्य धाम , नित्य पाऊँ आठों याम 
राखौं रुचि सोइ जोइ ठकुरानी की 
जय राधे जय कृष्ण जय वृन्दावन  ... 
 
मेरो एक प्राणधन , एक ही जीवन ,
नंदनंदन मदन मोहन , राधिका रमन 

श्याम ही हैं मेरो यार , श्याम ही सौं मेरो प्यार 
श्याम ही समायो हे 'कृपालु'' तन मन 
जय राधे जय कृष्ण जय वृन्दावन  ... 
 

Friday, April 17, 2020

धीरसमीरे यमनातीरे (Dhira Samire or Rati Sukha Sare)


धीरसमीरे यमनातीरे (Dhira Samire or Rati Sukha Sare)


rati-sukha-sāre gatam abhisāre madana-manohara-veśam |
na kuru nitambini gamana-vilambanam anusara ta
hdayeśam ||1||
dhīra-samīre yamunā-tīre vasati vane vanamālī |
gopī-pīna-payodhara-mardana-ca
cala-karayuga-śālī ||dhruvapadam||
nāma sameta kta-saketa vādayate mduveum |
bahu manute nanu te tanu-sa
gata-pavana-calitam api reum ||2||
patati patatre vicalati patre śakita-bhavad upayānam |
racayati
śayana sacakita-nayana paśyati tava panthānam ||3||
mukharam adhīra tyaja mañjīra ripum iva kelisu lolam |
cala sakhi kuñja
satimira-puñja śīlaya nīla-nicolam ||4||
urasi murārerupahita-hāre ghana iva tarala-balāke .
ta
id iva pīte rati-viparīte rājasi sukta-vipāke ||5||
vigalita-vasana parihta-rasana ghaaya jaghanam api dhānam .
kisalaya-
śayane pakaja-nayane nidhim iva hara-nidānam ||6||
harirabhimānī rajaniridānīm iyam api yāti virāmam .
kuru mama vacana
satvara-racana pūraya madhuripu-kāmam ||7||
śrījayadeve ktahariseve bhaati parama-ramaīyam .
pramudita-h
daya harim atisadaya namata sukta-kamanīyam ||8||

तव विरहे वनमाली (Tava Virahe or Vahati Malaya)



vahati malaya-samīre madanam upanidhāya |
sphu
ati kusuma-nikare virahi-hdaya-dalanāya ||1||
tava virahe vanamālī sakhi sīdati | dhruva-pada ||
dahati śiśira-mayūkhe maraam anukaroti |
patati madana-viśikhe vilapati vikalataro’ti ||2||
dhvanati madhupa-samūhe śravaam api dadhāti |
manasi kalita-virahe ni
śi niśi rujamupayāti ||3||
vasati vipina-vitāne tyajati lalita-dhāma |
lu
hati dharai-śayane bahu vilapati tava nāma ||4||
raati pika samavāye pratidiśam anuyāti |
hasati manuja nicaye virahamapalapati neti ||5||
sphurati kalaravarāve smarati maitameva |
tava ratisukha vibhave ga
ayati suguamatīva ||6||
tvadabhidha-śubhada-māsam vadati nāri śruoti |
tamapi japati sarasa
yuvatiu nāratimupaiti ||7||
bhaati kavi-jayadeve viraha-vilasitena |
manasi rabhasa-vibhave harirudayatu suk
itena ||8||