Friday, April 17, 2020

तव विरहे वनमाली (Tava Virahe or Vahati Malaya)



vahati malaya-samīre madanam upanidhāya |
sphu
ati kusuma-nikare virahi-hdaya-dalanāya ||1||
tava virahe vanamālī sakhi sīdati | dhruva-pada ||
dahati śiśira-mayūkhe maraam anukaroti |
patati madana-viśikhe vilapati vikalataro’ti ||2||
dhvanati madhupa-samūhe śravaam api dadhāti |
manasi kalita-virahe ni
śi niśi rujamupayāti ||3||
vasati vipina-vitāne tyajati lalita-dhāma |
lu
hati dharai-śayane bahu vilapati tava nāma ||4||
raati pika samavāye pratidiśam anuyāti |
hasati manuja nicaye virahamapalapati neti ||5||
sphurati kalaravarāve smarati maitameva |
tava ratisukha vibhave ga
ayati suguamatīva ||6||
tvadabhidha-śubhada-māsam vadati nāri śruoti |
tamapi japati sarasa
yuvatiu nāratimupaiti ||7||
bhaati kavi-jayadeve viraha-vilasitena |
manasi rabhasa-vibhave harirudayatu suk
itena ||8||

No comments:

Post a Comment