Friday, April 17, 2020

धीरसमीरे यमनातीरे (Dhira Samire or Rati Sukha Sare)


धीरसमीरे यमनातीरे (Dhira Samire or Rati Sukha Sare)


rati-sukha-sāre gatam abhisāre madana-manohara-veśam |
na kuru nitambini gamana-vilambanam anusara ta
hdayeśam ||1||
dhīra-samīre yamunā-tīre vasati vane vanamālī |
gopī-pīna-payodhara-mardana-ca
cala-karayuga-śālī ||dhruvapadam||
nāma sameta kta-saketa vādayate mduveum |
bahu manute nanu te tanu-sa
gata-pavana-calitam api reum ||2||
patati patatre vicalati patre śakita-bhavad upayānam |
racayati
śayana sacakita-nayana paśyati tava panthānam ||3||
mukharam adhīra tyaja mañjīra ripum iva kelisu lolam |
cala sakhi kuñja
satimira-puñja śīlaya nīla-nicolam ||4||
urasi murārerupahita-hāre ghana iva tarala-balāke .
ta
id iva pīte rati-viparīte rājasi sukta-vipāke ||5||
vigalita-vasana parihta-rasana ghaaya jaghanam api dhānam .
kisalaya-
śayane pakaja-nayane nidhim iva hara-nidānam ||6||
harirabhimānī rajaniridānīm iyam api yāti virāmam .
kuru mama vacana
satvara-racana pūraya madhuripu-kāmam ||7||
śrījayadeve ktahariseve bhaati parama-ramaīyam .
pramudita-h
daya harim atisadaya namata sukta-kamanīyam ||8||

तव विरहे वनमाली (Tava Virahe or Vahati Malaya)



vahati malaya-samīre madanam upanidhāya |
sphu
ati kusuma-nikare virahi-hdaya-dalanāya ||1||
tava virahe vanamālī sakhi sīdati | dhruva-pada ||
dahati śiśira-mayūkhe maraam anukaroti |
patati madana-viśikhe vilapati vikalataro’ti ||2||
dhvanati madhupa-samūhe śravaam api dadhāti |
manasi kalita-virahe ni
śi niśi rujamupayāti ||3||
vasati vipina-vitāne tyajati lalita-dhāma |
lu
hati dharai-śayane bahu vilapati tava nāma ||4||
raati pika samavāye pratidiśam anuyāti |
hasati manuja nicaye virahamapalapati neti ||5||
sphurati kalaravarāve smarati maitameva |
tava ratisukha vibhave ga
ayati suguamatīva ||6||
tvadabhidha-śubhada-māsam vadati nāri śruoti |
tamapi japati sarasa
yuvatiu nāratimupaiti ||7||
bhaati kavi-jayadeve viraha-vilasitena |
manasi rabhasa-vibhave harirudayatu suk
itena ||8||